B 18-4 Naiṣadhacarita

Manuscript culture infobox

Filmed in: B 18/4
Title: Naiṣadhacarita
Dimensions: 34.5 x 4.5 cm x 96 folios
Material: palm-leaf
Condition: damaged
Scripts: Maithili
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 1/320
Remarks:

Reel No. B 18/4

Title: Naiṣadhacarita

Author: Harṣa

Subject: Kāvya

Language: Sanskrit

Manuscript Details

Script: Maithili

Material: palm-leaf

State: incomplete, damaged

Size: 34.5 x 4.5 cm

Binding Hole: 1, in the middle

Folios: 97

Lines per Folio: 4-5

Foliation: figures in the left margin of the verso

Date of Copying:

Place of Deposit: NAK

Accession No.: 1-320

Manuscript Features

Fols. 1-16, 55-58 and 117ff are missing, 17-50 are broken in the right margin.


Excerpts

Beginning

+d avādiṣam apriyaṃ tava priyam ādhāya nunutsur asmi tat |
kṛtam ātapasaṃjvaraṃ ++++vṛṣyāmṛtam aṃśumān iva ||

upanamram ayācitaṃ hi///
karakalpajalāntarād(!) vidheḥ śucitaḥ prāpi sa hi pratigrahaḥ ||

patagena mayā jat(!)pater upakṛtyai ta///
/// tyajanti māṃ tad api pratyupakarttum arttayaḥ ||

acirād upakarttum ācared athavātmaupayikīm upakriyām ///
///la(!) viśeṣe viduṣām iha grahaḥ || (fol. 17r1-4)


«Sub-Colophons»

arddhaṃ tad eva ||
dvitīyakatayā mito yam/// hā-
kāvye cāruṇi naiṣadhasyacarite sarggo nisarggojvalaḥ || || (fol. 25r5-25v1)

... ...

śrīharṣam ityādi |
tarkkeṣv apy asamaśramasya daśamas tasya vyaraṃsīn mahā-
kāvye cāruṇi vairasenicarite sarggo nisarggojvalaḥ || (fol. 111r5)


End

pātho(dhi)māthasamayotthitasindhuputrī-
pādāṣṭajā(!)rppaṇapavitraśilāsu tatra |
patyā sahāvaha vihāramayair vvilāsair
ānandam indumukhi mandarakandarāsu ||

ārohaṇāya tava sajja ivāsti tatra
śopānaśobhivapur aśmavalicchaṭābhiḥ |
bhogīndraveṣṭaśataghṛṣṭikṛtābhir abdhi-
kṣubdhācalaḥ kanakaketraka(!)gotragātri |

mantācalaḥ(!) sa bhujagaprabhuveṣṭaghasti(!)-
lekhāyamadanasya(!)nijjhara(!)vāridhāraṃ ||
+++yoḥ svabharayantritaśīrṣadeśa-
śeṣāṅgaveṣṭitatanubhramam ātanotu |

etena te stanayugena surebhakumbhau
pāli(!)dvayena diviṣadruma..(lla)vāni ||
+++++++/// (fol. 116v2-5)

Microfilm Details

Reel No. B 18/4

Date of Filming: 06-09-1970

Used Copy: Kathmandu (scan)

Type of Film: positive

Catalogued by AM

Date: 07-09-2011