B 18-4 Naiṣadhacarita
Manuscript culture infobox
Filmed in: B 18/4
Title: Naiṣadhacarita
Dimensions: 34.5 x 4.5 cm x 96 folios
Material: palm-leaf
Condition: damaged
Scripts: Maithili
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 1/320
Remarks:
Reel No. B 18/4
Title: Naiṣadhacarita
Author: Harṣa
Subject: Kāvya
Language: Sanskrit
Manuscript Details
Script: Maithili
Material: palm-leaf
State: incomplete, damaged
Size: 34.5 x 4.5 cm
Binding Hole: 1, in the middle
Folios: 97
Lines per Folio: 4-5
Foliation: figures in the left margin of the verso
Date of Copying:
Place of Deposit: NAK
Accession No.: 1-320
Manuscript Features
Fols. 1-16, 55-58 and 117ff are missing, 17-50 are broken in the right margin.
Excerpts
Beginning
+d avādiṣam apriyaṃ tava priyam ādhāya nunutsur asmi tat |
kṛtam ātapasaṃjvaraṃ ++++vṛṣyāmṛtam aṃśumān iva ||
upanamram ayācitaṃ hi///
karakalpajalāntarād(!) vidheḥ śucitaḥ prāpi sa hi pratigrahaḥ ||
patagena mayā jat(!)pater upakṛtyai ta///
/// tyajanti māṃ tad api pratyupakarttum arttayaḥ ||
acirād upakarttum ācared athavātmaupayikīm upakriyām ///
///la(!) viśeṣe viduṣām iha grahaḥ || (fol. 17r1-4)
«Sub-Colophons»
arddhaṃ tad eva ||
dvitīyakatayā mito yam/// hā-
kāvye cāruṇi naiṣadhasyacarite sarggo nisarggojvalaḥ || || (fol. 25r5-25v1)
... ...
śrīharṣam ityādi |
tarkkeṣv apy asamaśramasya daśamas tasya vyaraṃsīn mahā-
kāvye cāruṇi vairasenicarite sarggo nisarggojvalaḥ || (fol. 111r5)
End
pātho(dhi)māthasamayotthitasindhuputrī-
pādāṣṭajā(!)rppaṇapavitraśilāsu tatra |
patyā sahāvaha vihāramayair vvilāsair
ānandam indumukhi mandarakandarāsu ||
ārohaṇāya tava sajja ivāsti tatra
śopānaśobhivapur aśmavalicchaṭābhiḥ |
bhogīndraveṣṭaśataghṛṣṭikṛtābhir abdhi-
kṣubdhācalaḥ kanakaketraka(!)gotragātri |
mantācalaḥ(!) sa bhujagaprabhuveṣṭaghasti(!)-
lekhāyamadanasya(!)nijjhara(!)vāridhāraṃ ||
+++yoḥ svabharayantritaśīrṣadeśa-
śeṣāṅgaveṣṭitatanubhramam ātanotu |
etena te stanayugena surebhakumbhau
pāli(!)dvayena diviṣadruma..(lla)vāni ||
+++++++/// (fol. 116v2-5)
Microfilm Details
Reel No. B 18/4
Date of Filming: 06-09-1970
Used Copy: Kathmandu (scan)
Type of Film: positive
Catalogued by AM
Date: 07-09-2011